B 114-3 Gautamīyatantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 114/3
Title: Gautamīyatantra
Dimensions: 29 x 12 cm x 71 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra; Veda
Date:
Acc No.: NAK 1/121
Remarks: B 114/3 = A 301/3


Reel No. B 114-3 Inventory No. 22498

Title Gautamīyatantra

Remarks

Subject Vaiṣṇava Tantra

Language Sanskrit

Reference SSP, p.42a, no. 1818

Manuscript Details

Script Devanagari

Material paper

State complete

Size 29.0 x 12.0 cm

Folios 71

Lines per Folio 11

Foliation figures on the verso, in the upper left-hand margin and in the lower right-hand margin under the word rāma

Scribe Tulasīrāma Śarmā

Date of Copying ŚS 1688 Saṃ (VS) 1823

Place of Deposit NAK

Accession No. 1/121

Manuscript Features

Excerpts

«Begining:»

oṃ namo gaṇeśāya ||

siddhāśrame vasan kadācid gautamo muniḥ ||<ref name="ftn1">Unmetrical</ref>

tapaḥ svādhyāyanirato bhaktimān puruṣottame ||

namasyan śirasā kṛṣṇaḥ stuvan vācā janārddanaṃ ||

japan karābhyāṃ yajñeśaṃ hṛdi dhyāyan sadā hariṃ ||

samasta śrututattvan tu itihāsapurāṇavit ||

mantrauṣadhikriyāvaśyayogasiddhāntatattvavit || (fol. 1v1–3)

End

etat te kathitaṃ brahman sarvatantrottamottamaṃ |

asya vijñānamātreṇa kṛṣṇātmākhya samaśnute |

na prakāśyam idaṃ tantraṃ na deyaṃ yasyakasyacit |

mantrā parāṅmukhā yāṃti āpaścada<ref name="ftn2">possibly for āpadaś ca</ref> pade pade |

iha loke ca dāridr[y]aṃ mṛte ca paśuto (!) vra[je]t |

yad gehe vidyate granthaṃ(!) liṣitaṃ tasya veśmani |

kamalāpi sthirā bhūtvā kṛṣṇena saha modate |

ityaivaṃ(!) kathitaṃ praśnaṃ mayā te munisattama |

asya jñānena taccitte kṛṣṇotmā(!) vā sa prasīdati ||<ref name="ftn3">Unmetrical</ref> (fol. 71r2–5)

Colophon

iti gautamīye dvātriṃśo dhyāyaḥ || || śrīśāke 1688 śrīsaṃvat 1823 māse 1 tithau 2 vāre 6 nakṣatre 2 yoge 2 lagne 1 likhitaṃ tulasaīrāmaśarmaṇā śubhaṃ || || || || || || || || || || || || || || || || || || (fol. 71r5–7)

Microfilm Details

Reel No. B 114/03

Date of Filming not indicated

Exposures 74

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 28-05-2009

Bibliography


<references/>