B 114-3 Gautamīyatantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 114/3
Title: Gautamīyatantra
Dimensions: 29 x 12 cm x 71 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra; Veda
Date:
Acc No.: NAK 1/121
Remarks: B 114/3 = A 301/3
Reel No. B 114-3 Inventory No. 22498
Title Gautamīyatantra
Remarks
Subject Vaiṣṇava Tantra
Language Sanskrit
Reference SSP, p.42a, no. 1818
Manuscript Details
Script Devanagari
Material paper
State complete
Size 29.0 x 12.0 cm
Folios 71
Lines per Folio 11
Foliation figures on the verso, in the upper left-hand margin and in the lower right-hand margin under the word rāma
Scribe Tulasīrāma Śarmā
Date of Copying ŚS 1688 Saṃ (VS) 1823
Place of Deposit NAK
Accession No. 1/121
Manuscript Features
Excerpts
«Begining:»
oṃ namo gaṇeśāya ||
siddhāśrame vasan kadācid gautamo muniḥ ||<ref name="ftn1">Unmetrical</ref>
tapaḥ svādhyāyanirato bhaktimān puruṣottame ||
namasyan śirasā kṛṣṇaḥ stuvan vācā janārddanaṃ ||
japan karābhyāṃ yajñeśaṃ hṛdi dhyāyan sadā hariṃ ||
samasta śrututattvan tu itihāsapurāṇavit ||
mantrauṣadhikriyāvaśyayogasiddhāntatattvavit || (fol. 1v1–3)
End
etat te kathitaṃ brahman sarvatantrottamottamaṃ |
asya vijñānamātreṇa kṛṣṇātmākhya samaśnute |
na prakāśyam idaṃ tantraṃ na deyaṃ yasyakasyacit |
mantrā parāṅmukhā yāṃti āpaścada<ref name="ftn2">possibly for āpadaś ca</ref> pade pade |
iha loke ca dāridr[y]aṃ mṛte ca paśuto (!) vra[je]t |
yad gehe vidyate granthaṃ(!) liṣitaṃ tasya veśmani |
kamalāpi sthirā bhūtvā kṛṣṇena saha modate |
ityaivaṃ(!) kathitaṃ praśnaṃ mayā te munisattama |
asya jñānena taccitte kṛṣṇotmā(!) vā sa prasīdati ||<ref name="ftn3">Unmetrical</ref> (fol. 71r2–5)
Colophon
iti gautamīye dvātriṃśo dhyāyaḥ || || śrīśāke 1688 śrīsaṃvat 1823 māse 1 tithau 2 vāre 6 nakṣatre 2 yoge 2 lagne 1 likhitaṃ tulasaīrāmaśarmaṇā śubhaṃ || || || || || || || || || || || || || || || || || || (fol. 71r5–7)
Microfilm Details
Reel No. B 114/03
Date of Filming not indicated
Exposures 74
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 28-05-2009
Bibliography
<references/>